• Back to syntactic page
  • Examples of verb words for each Person value :

    For detailed definition of what a verb means, check here .

    The word types shown below are sorted by token frequency and further grouped by lemma.

    Lemma Morphosyntactic
    Attributes
    Person
    NA 3 1 2
    कृ Sing - क्रियताम् - कुरु Examples
    कृ Pres;Sing - कुरुते करोमि - Examples
    कृ Fut;Sing - करिष्यति करिष्यामि करिष्यसि Examples
    कृ Fut;Masc;Nom;Plur कर्तव्याः - - - Examples
    कृ Fut;Neut;Nom;Sing कर्तव्यम् - - - Examples
    कृ कर्तुम् - - - Examples
    कृ Plur;Pres - कुर्वन्ति - - Examples
    कृ Fut;Masc;Nom;Sing कर्तव्यः - - - Examples
    कृ Neut;Nom;Past;Sing कृतम् - - - Examples
    कृ Masc;Nom;Past;Sing कृतः - - - Examples
    वच् Pres;Sing - उच्यते - - Examples
    वच् Past उक्तह् - - - Examples
    वच् Neut;Nom;Past;Sing उक्तं - - - Examples
    वच् वक्तु - - - Examples
    वच् Sing - उवाच - वोचः Examples
    वच् Loc;Neut;Past;Sing उक्ते - - - Examples
    वच् Masc;Nom;Past;Sing उक्तः - - - Examples
    ब्रू Pres;Sing - ब्रूते ब्रवीमि - Examples
    ब्रू Imp;Sing - अब्रवीत् - - Examples
    ब्रू Masc;Nom;Pres;Sing ब्रुवन् - - - Examples
    ब्रू Sing - - - ब्रूहि Examples
    भू Sing - बभूव - - Examples
    भू Plur - बभूवुः - - Examples
    भू Pres;Sing - भवति - - Examples
    भू Neut;Nom;Past;Sing भूतम् - - - Examples
    भू Plur;Pres - भवन्ति - - Examples
    भू Fut;Sing - भविष्यति - - Examples
    भू Fut;Neut;Nom;Sing भवितव्यम् - - - Examples
    गम् Masc;Nom;Past;Sing गतः - - - Examples
    गम् Past;Sing - अगमत् - - Examples
    गम् Plur;Pres - गच्छन्ति - - Examples
    गम् Pres;Sing - गम्यते - - Examples
    गम् गत्वा - - - Examples
    गम् Loc;Neut;Past;Sing गते - - - Examples
    गम् Sing - गच्छतु - - Examples
    श्रु Pres;Sing - श्रूयते - - Examples
    श्रु Sing - श्रूयतां - - Examples
    श्रु श्रुत्वा - - - Examples
    अह् Sing - आह - - Examples
    स्था Pres;Sing - तिष्ठति - तिष्ठसि Examples
    स्था Dual;Masc;Nom;Past स्थितौ - - - Examples
    स्था Plur - - - तिष्ठत Examples
    स्था Sing - - - तिष्ठ Examples
    ज्ञा Plur;Pres - ज्ञायन्ते - - Examples
    ज्ञा Fut;Neut;Nom;Plur ज्ञेयानि - - - Examples
    ज्ञा Pres;Sing - जानाति जानामि - Examples
    ज्ञा Fut;Neut;Nom;Sing ज्ञातव्यम् - - - Examples
    अस् अस्य - - - Examples
    अस् Pres;Sing - अस्ति - - Examples
    अस् Sing - अस्तु - - Examples
    जन् Fem;Nom;Past;Sing जनिता - - - Examples
    जन् Ins;Masc;Past;Sing जातेन - - - Examples
    जन् Pres;Sing - जायते - - Examples
    जन् Plur;Pres - जायन्ते - - Examples
    ग्रह् Fut;Neut;Nom;Sing ग्राह्यम् - - - Examples
    ग्रह् Pres;Sing - - गृह्णामि गृहाण Examples
    आ-गम् Sing - आजगाम - आगच्छ Examples
    आ-गम् Fut;Sing - - आगमिष्यामि - Examples
    आ-गम् Masc;Nom;Past;Sing आगतः - - - Examples
    मृ Past मृत - - - Examples
    मृ Masc;Nom;Past;Sing मृतः - - - Examples
    दा Pres;Sing - ददाति - - Examples
    दा दत्त्वा - - - Examples
    दा Neut;Nom;Past;Sing दत्तम् - - - Examples
    प्र-वच् Past;Plur - प्रोचुः - - Examples
    प्र-वच् Sing - प्रोवाच - - Examples
    वि-धा Pres;Sing - - - विदधासि Examples
    वि-धा विधाय - - - Examples
    वि-धा Fut;Neut;Nom;Sing विधेयम् - - - Examples
    वृध् Masc;Nom;Sing वर्धमानो - - - Examples
    वृध् Pres;Sing - वर्धते - वर्धसे Examples
    लभ् Fut;Masc;Nom;Plur लभ्याः - - - Examples
    लभ् Masc;Nom;Past;Plur लब्धाः - - - Examples
    लभ् Pres;Sing - लभते - - Examples
    रक्ष् Fut;Masc;Nom;Plur रक्षणीयाः - - - Examples
    रक्ष् Masc;Nom;Past;Plur रक्षिताः - - - Examples
    रक्ष् Masc;Nom;Pres;Sing रक्ष्यमाणः - - - Examples
    अव-तॄ Masc;Nom;Past;Sing अवत्र्णः - - - Examples
    अव-तॄ Pres;Sing - अवतरति - - Examples
    अभि-धा Neut;Nom;Past;Sing अभिहितम् - - - Examples
    आ-रभ् Dual;Masc;Nom;Past आरब्धौ - - - Examples
    आ-रभ् Masc;Nom;Past;Sing आरब्धः - - - Examples
    आ-रभ् Neut;Nom;Past;Sing आरब्धम् - - - Examples
    इष् Plur;Pres - इष्यन्ते - - Examples
    इष् Pres;Sing - इष्यते - इच्छसि Examples
    समालोक् समालोक्य - - - Examples
    युज् Masc;Nom;Past;Sing युक्तः - - - Examples
    युज् Neut;Nom;Past;Sing युक्तम् - - - Examples
    अनु-स्था Sing - अनुष्ठीयताम् - - Examples
    प्र-अह् Past;Sing - प्राह - - Examples
    प्र-अह् Sing - प्राह - - Examples
    चिन्त् Sing - चिन्त्यताम् - - Examples
    चिन्त् Fut;Masc;Nom;Plur चिन्तनीयाः - - - Examples
    सम्-ऋ Pres;Sing - - - समर्पय Examples
    सम्-ऋ समर्प्य - - - Examples
    लिख् Pres;Sing - लिख्यताम् लिखामि - Examples
    सं-पद् Neut;Nom;Past;Sing सम्पन्नम् - - - Examples
    सं-पद् Fut;Masc;Nom;Plur सम्पादनीयाः - - - Examples
    प्र-युज् Masc;Nom;Pres;Sing अप्रयुज्यमानः - - - Examples
    प्र-युज् Fut;Neut;Nom;Sing प्रयोक्तव्यं - - - Examples
    प्र-स्था Masc;Nom;Past;Sing प्रस्थितः - - - Examples
    आ-लोक् आलोक्य - - - Examples
    आ-रब्ध् Acc;Neut;Past;Sing आरब्धम् - - - Examples
    आ-रब्ध् Neut;Nom;Past;Sing आरब्धम् - - - Examples
    भृ Pres;Sing - बिभर्ति - - Examples
    भृ Fut;Masc;Nom;Sing भृत्यः - - - Examples
    जीव् Plur;Pres - जीवन्ति - - Examples
    जीव् Sing - जीवतु - - Examples
    अ-गम् Fut;Neut;Nom;Sing अगम्यम् - - - Examples
    अ-गम् Masc;Nom;Past;Sing अगतः - - - Examples
    वि-ज्ञा Fut;Neut;Nom;Sing विज्ञप्यम् - - - Examples
    वि-ज्ञा Pres;Sing - विज्ञायतां - - Examples
    वद् Plur;Pres - वदन्ति - - Examples
    वद् Pres;Sing - वदति - - Examples
    कथ् Sing - कथ्यताम् - - Examples
    कथ् Pres;Sing - कथयति - - Examples
    दृश् Masc;Nom;Past;Sing दृष्टः - - - Examples
    व्या-पद् Fut;Sing - व्यापादयिष्यति - - Examples
    कृत Past कृत - - - Examples
    पठ् Imp;Sing - अपठत् अपठम् - Examples
    अनु-श्रु Pres;Sing - अनुश्रूयते - - Examples
    आहूय आहूय - - - Examples
    प्रो-वच् Past;Sing - प्रोवाच - - Examples
    पश्् Gen;Masc;Pres;Sing पश्यतः - - - Examples
    आ-वह् Pres;Sing - आवहति - - Examples
    दह् Sing - दहेत् - - Examples
    Dual;Imp - - ऐव - Examples
    सू Pres;Sing - सूते - - Examples
    भुज Gen;Masc;Plur;Pres भुञ्जानानां - - - Examples
    या Plur;Pres - यान्ति - - Examples
    प्र-भू Past प्रभूत - - - Examples
    वच Neut;Nom;Past;Sing उक्तं - - - Examples
    लभ Past लब्ध - - - Examples
    आहू आहूय - - - Examples
    अन् Imp;Sing - - आनं - Examples
    नि-युज् Fut;Sing - - नियोजयिष्यामि - Examples
    व्य्-आ-वृत् Past व्यावृत्त - - - Examples
    सिध Past सिद्धि - - - Examples
    अर्ह् Pres;Sing - अर्हति - - Examples
    सं-दृश् संदर्शयितुम् - - - Examples
    संभू Acc;Fem;Fut;Sing असंभाव्यां - - - Examples
    अनु-इ Masc;Nom;Sing अन्वितः - - - Examples
    आ-दा आदाय - - - Examples
    रच् रचयित्वा - - - Examples
    पाठ Masc;Nom;Past;Plur पाठिताः - - - Examples
    अ-धि Past अधीत्य - - - Examples
    सम्-जन् Masc;Nom;Past;Plur संवृत्ताः - - - Examples
    प्र-वृ Neut;Nom;Past;Sing प्रवृत्तम् - - - Examples
    अधी Pres;Sing - अधीते - - Examples
    आप् Pres;Sing - आप्नोति - - Examples
    प्रा-रभ् Pres;Sing - प्रारभ्यते - - Examples
    लुभ Ins;Masc;Past;Sing लुब्धेन - - - Examples
    विनासित् Masc;Nom;Past;Sing विनाशितः - - - Examples
    उप-र्ज् Past उपार्जित - - - Examples
    अअ-रुह् Gen;Masc;Past;Sing आरूढस्य - - - Examples
    समुत्-पद् Fem;Nom;Past;Sing समुत्पन्ना - - - Examples
    सं-चि Masc;Nom;Pres;Sing संचीयमानः - - - Examples
    करणीय Fem;Fut;Nom;Sing करणीया - - - Examples
    अ-लभ् Masc;Nom;Past;Plur अलब्धाः - - - Examples
    वि-वृध् Fut;Masc;Nom;Plur विवर्धनीयाः - - - Examples
    विनश् Sing - विनश्येत् - - Examples
    तुल् Fut;Masc;Nom;Sing तुल्यः - - - Examples
    विद् Pres;Sing - विद्यते - - Examples
    सिध् Pres;Sing - सिध्यति - - Examples
    प्र-सिध् Sing - प्रसाधयेत् - - Examples
    उप-पद Loc;Masc;Past;Sing उपपन्ने - - - Examples
    समीह् Sing - समीहे - - Examples
    आदा आदाय - - - Examples
    अनु-ज्ञ Masc;Nom;Past;Sing अनुज्ञातः - - - Examples
    अधि-रुह् Masc;Nom;Past;Sing अधिरूढः - - - Examples
    उत्-पद Dual;Masc;Nom;Past उत्पन्नौ - - - Examples
    वह् Dual;Fut - वोढारौ - - Examples
    आ-सद् आसाद्य - - - Examples
    नि-सद् Sing - निषसाद - - Examples