• Back to syntactic page
  • Examples of verb words for each Gender value :

    For detailed definition of what a verb means, check here .

    The word types shown below are sorted by token frequency and further grouped by lemma.

    Lemma Morphosyntactic
    Attributes
    Gender
    NA Masc Fem Neut
    कृ 3;Sing क्रियताम् - - - Examples
    कृ 3;Pres;Sing कुरुते - - - Examples
    कृ 3;Fut;Sing करिष्यति - - - Examples
    कृ 2;Sing कुरु - - - Examples
    कृ 1;Pres;Sing करोमि - - - Examples
    कृ 1;Fut;Sing करिष्यामि - - - Examples
    कृ Fut;Nom;Plur - कर्तव्याः - - Examples
    कृ Fut;Nom;Sing - कर्तव्यः - कर्तव्यम् Examples
    कृ कर्तुम् - - - Examples
    कृ 3;Plur;Pres कुर्वन्ति - - - Examples
    कृ 2;Fut;Sing करिष्यसि - - - Examples
    कृ Nom;Past;Sing - कृतः - कृतम् Examples
    वच् 3;Pres;Sing उच्यते - - - Examples
    वच् Past उक्तह् - - - Examples
    वच् Nom;Past;Sing - उक्तः - उक्तं Examples
    वच् वक्तु - - - Examples
    वच् 3;Sing उवाच - - - Examples
    वच् Loc;Past;Sing - - - उक्ते Examples
    वच् 2;Sing वोचः - - - Examples
    ब्रू 1;Pres;Sing ब्रवीमि - - - Examples
    ब्रू 3;Imp;Sing अब्रवीत् - - - Examples
    ब्रू 3;Pres;Sing ब्रूते - - - Examples
    ब्रू Nom;Pres;Sing - ब्रुवन् - - Examples
    ब्रू 2;Sing ब्रूहि - - - Examples
    भू 3;Sing बभूव - - - Examples
    भू 3;Plur बभूवुः - - - Examples
    भू 3;Pres;Sing भवति - - - Examples
    भू Nom;Past;Sing - - - भूतम् Examples
    भू 3;Plur;Pres भवन्ति - - - Examples
    भू 3;Fut;Sing भविष्यति - - - Examples
    भू Fut;Nom;Sing - - - भवितव्यम् Examples
    गम् Nom;Past;Sing - गतः - - Examples
    गम् 3;Past;Sing अगमत् - - - Examples
    गम् 3;Plur;Pres गच्छन्ति - - - Examples
    गम् 3;Pres;Sing गम्यते - - - Examples
    गम् गत्वा - - - Examples
    गम् Loc;Past;Sing - - - गते Examples
    गम् 3;Sing गच्छतु - - - Examples
    श्रु 3;Pres;Sing श्रूयते - - - Examples
    श्रु 3;Sing श्रूयतां - - - Examples
    श्रु श्रुत्वा - - - Examples
    अह् 3;Sing आह - - - Examples
    स्था 3;Pres;Sing तिष्ठति - - - Examples
    स्था Dual;Nom;Past - स्थितौ - - Examples
    स्था 2;Plur तिष्ठत - - - Examples
    स्था 2;Sing तिष्ठ - - - Examples
    स्था 2;Pres;Sing तिष्ठसि - - - Examples
    ज्ञा 3;Plur;Pres ज्ञायन्ते - - - Examples
    ज्ञा Fut;Nom;Plur - - - ज्ञेयानि Examples
    ज्ञा 3;Pres;Sing जानाति - - - Examples
    ज्ञा Fut;Nom;Sing - - - ज्ञातव्यम् Examples
    ज्ञा 1;Pres;Sing जानामि - - - Examples
    अस् अस्य - - - Examples
    अस् 3;Pres;Sing अस्ति - - - Examples
    अस् 3;Sing अस्तु - - - Examples
    जन् Nom;Past;Sing - - जनिता - Examples
    जन् Ins;Past;Sing - जातेन - - Examples
    जन् 3;Pres;Sing जायते - - - Examples
    जन् 3;Plur;Pres जायन्ते - - - Examples
    ग्रह् Fut;Nom;Sing - - - ग्राह्यम् Examples
    ग्रह् 2;Pres;Sing गृहाण - - - Examples
    ग्रह् 1;Pres;Sing गृह्णामि - - - Examples
    आ-गम् 3;Sing आजगाम - - - Examples
    आ-गम् 2;Sing आगच्छ - - - Examples
    आ-गम् 1;Fut;Sing आगमिष्यामि - - - Examples
    आ-गम् Nom;Past;Sing - आगतः - - Examples
    मृ Past मृत - - - Examples
    मृ Nom;Past;Sing - मृतः - - Examples
    दा 3;Pres;Sing ददाति - - - Examples
    दा दत्त्वा - - - Examples
    दा Nom;Past;Sing - - - दत्तम् Examples
    प्र-वच् 3;Past;Plur प्रोचुः - - - Examples
    प्र-वच् 3;Sing प्रोवाच - - - Examples
    वि-धा 2;Pres;Sing विदधासि - - - Examples
    वि-धा विधाय - - - Examples
    वि-धा Fut;Nom;Sing - - - विधेयम् Examples
    वृध् Nom;Sing - वर्धमानो - - Examples
    वृध् 3;Pres;Sing वर्धते - - - Examples
    वृध् 2;Pres;Sing वर्धसे - - - Examples
    लभ् Fut;Nom;Plur - लभ्याः - - Examples
    लभ् Nom;Past;Plur - लब्धाः - - Examples
    लभ् 3;Pres;Sing लभते - - - Examples
    रक्ष् Fut;Nom;Plur - रक्षणीयाः - - Examples
    रक्ष् Nom;Past;Plur - रक्षिताः - - Examples
    रक्ष् Nom;Pres;Sing - रक्ष्यमाणः - - Examples
    अव-तॄ Nom;Past;Sing - अवत्र्णः - - Examples
    अव-तॄ 3;Pres;Sing अवतरति - - - Examples
    अभि-धा Nom;Past;Sing - - - अभिहितम् Examples
    आ-रभ् Dual;Nom;Past - आरब्धौ - - Examples
    आ-रभ् Nom;Past;Sing - आरब्धः - आरब्धम् Examples
    इष् 3;Plur;Pres इष्यन्ते - - - Examples
    इष् 3;Pres;Sing इष्यते - - - Examples
    इष् 2;Pres;Sing इच्छसि - - - Examples
    समालोक् समालोक्य - - - Examples
    युज् Nom;Past;Sing - युक्तः - युक्तम् Examples
    अनु-स्था 3;Sing अनुष्ठीयताम् - - - Examples
    प्र-अह् 3;Past;Sing प्राह - - - Examples
    प्र-अह् 3;Sing प्राह - - - Examples
    चिन्त् 3;Sing चिन्त्यताम् - - - Examples
    चिन्त् Fut;Nom;Plur - चिन्तनीयाः - - Examples
    सम्-ऋ 2;Pres;Sing समर्पय - - - Examples
    सम्-ऋ समर्प्य - - - Examples
    लिख् 3;Pres;Sing लिख्यताम् - - - Examples
    लिख् 1;Pres;Sing लिखामि - - - Examples
    सं-पद् Nom;Past;Sing - - - सम्पन्नम् Examples
    सं-पद् Fut;Nom;Plur - सम्पादनीयाः - - Examples
    प्र-युज् Nom;Pres;Sing - अप्रयुज्यमानः - - Examples
    प्र-युज् Fut;Nom;Sing - - - प्रयोक्तव्यं Examples
    प्र-स्था Nom;Past;Sing - प्रस्थितः - - Examples
    आ-लोक् आलोक्य - - - Examples
    आ-रब्ध् Acc;Past;Sing - - - आरब्धम् Examples
    आ-रब्ध् Nom;Past;Sing - - - आरब्धम् Examples
    भृ 3;Pres;Sing बिभर्ति - - - Examples
    भृ Fut;Nom;Sing - भृत्यः - - Examples
    जीव् 3;Plur;Pres जीवन्ति - - - Examples
    जीव् 3;Sing जीवतु - - - Examples
    अ-गम् Fut;Nom;Sing - - - अगम्यम् Examples
    अ-गम् Nom;Past;Sing - अगतः - - Examples
    वि-ज्ञा Fut;Nom;Sing - - - विज्ञप्यम् Examples
    वि-ज्ञा 3;Pres;Sing विज्ञायतां - - - Examples
    वद् 3;Plur;Pres वदन्ति - - - Examples
    वद् 3;Pres;Sing वदति - - - Examples
    कथ् 3;Sing कथ्यताम् - - - Examples
    कथ् 3;Pres;Sing कथयति - - - Examples
    दृश् Nom;Past;Sing - दृष्टः - - Examples
    व्या-पद् 3;Fut;Sing व्यापादयिष्यति - - - Examples
    कृत Past कृत - - - Examples
    पठ् 3;Imp;Sing अपठत् - - - Examples
    पठ् 1;Imp;Sing अपठम् - - - Examples
    अनु-श्रु 3;Pres;Sing अनुश्रूयते - - - Examples
    आहूय आहूय - - - Examples
    प्रो-वच् 3;Past;Sing प्रोवाच - - - Examples
    पश्् Gen;Pres;Sing - पश्यतः - - Examples
    आ-वह् 3;Pres;Sing आवहति - - - Examples
    दह् 3;Sing दहेत् - - - Examples
    1;Dual;Imp ऐव - - - Examples
    सू 3;Pres;Sing सूते - - - Examples
    भुज Gen;Plur;Pres - भुञ्जानानां - - Examples
    या 3;Plur;Pres यान्ति - - - Examples
    प्र-भू Past प्रभूत - - - Examples
    वच Nom;Past;Sing - - - उक्तं Examples
    लभ Past लब्ध - - - Examples
    आहू आहूय - - - Examples
    अन् 1;Imp;Sing आनं - - - Examples
    नि-युज् 1;Fut;Sing नियोजयिष्यामि - - - Examples
    व्य्-आ-वृत् Past व्यावृत्त - - - Examples
    सिध Past सिद्धि - - - Examples
    अर्ह् 3;Pres;Sing अर्हति - - - Examples
    सं-दृश् संदर्शयितुम् - - - Examples
    संभू Acc;Fut;Sing - - असंभाव्यां - Examples
    अनु-इ Nom;Sing - अन्वितः - - Examples
    आ-दा आदाय - - - Examples
    रच् रचयित्वा - - - Examples
    पाठ Nom;Past;Plur - पाठिताः - - Examples
    अ-धि Past अधीत्य - - - Examples
    सम्-जन् Nom;Past;Plur - संवृत्ताः - - Examples
    प्र-वृ Nom;Past;Sing - - - प्रवृत्तम् Examples
    अधी 3;Pres;Sing अधीते - - - Examples
    आप् 3;Pres;Sing आप्नोति - - - Examples
    प्रा-रभ् 3;Pres;Sing प्रारभ्यते - - - Examples
    लुभ Ins;Past;Sing - लुब्धेन - - Examples
    विनासित् Nom;Past;Sing - विनाशितः - - Examples
    उप-र्ज् Past उपार्जित - - - Examples
    अअ-रुह् Gen;Past;Sing - आरूढस्य - - Examples
    समुत्-पद् Nom;Past;Sing - - समुत्पन्ना - Examples
    सं-चि Nom;Pres;Sing - संचीयमानः - - Examples
    करणीय Fut;Nom;Sing - - करणीया - Examples
    अ-लभ् Nom;Past;Plur - अलब्धाः - - Examples
    वि-वृध् Fut;Nom;Plur - विवर्धनीयाः - - Examples
    विनश् 3;Sing विनश्येत् - - - Examples
    तुल् Fut;Nom;Sing - तुल्यः - - Examples
    विद् 3;Pres;Sing विद्यते - - - Examples
    सिध् 3;Pres;Sing सिध्यति - - - Examples
    प्र-सिध् 3;Sing प्रसाधयेत् - - - Examples
    उप-पद Loc;Past;Sing - उपपन्ने - - Examples
    समीह् 3;Sing समीहे - - - Examples
    आदा आदाय - - - Examples
    अनु-ज्ञ Nom;Past;Sing - अनुज्ञातः - - Examples
    अधि-रुह् Nom;Past;Sing - अधिरूढः - - Examples
    उत्-पद Dual;Nom;Past - उत्पन्नौ - - Examples
    वह् 3;Dual;Fut वोढारौ - - - Examples
    आ-सद् आसाद्य - - - Examples
    नि-सद् 3;Sing निषसाद - - - Examples