• Back to syntactic page
  • Examples of pronoun words for each Person value :

    For detailed definition of what a pronoun means, check here .

    The word types shown below are sorted by token frequency and further grouped by lemma.

    Lemma Morphosyntactic
    Attributes
    Person
    NA 3 1 2
    तद् Gen;Masc;Sing तस्य तस्य - - Examples
    तद् Acc;Masc;Plur तान् - - - Examples
    तद् Dual;Masc;Nom तौ तौ - - Examples
    तद् - तत् - - Examples
    तद् Dat;Masc;Sing तस्मै - - - Examples
    तद् Masc;Nom;Sing - - - Examples
    तद् Acc;Neut;Sing तत् - - - Examples
    तद् Masc;Nom;Plur ते - - - Examples
    तद् Acc;Neut;Plur तानि - - - Examples
    तद् Neut;Nom;Sing तत् तत् - - Examples
    तद् Abl;Masc;Sing तस्मात् - - - Examples
    तद् Gen;Neut;Plur तेषाम् - - - Examples
    तद् Dual;Gen;Masc तयोर् - - - Examples
    तद् Gen;Neut;Sing - तस्य - - Examples
    तद् Acc;Masc;Sing तम् - - - Examples
    तद् Fem;Ins;Sing तया - - - Examples
    तद् Abl;Neut;Sing तस्मात् - - - Examples
    तद् Fem;Nom;Sing सा - - - Examples
    तद् Ins;Masc;Sing तेन - - - Examples
    तद् Abl;Fem;Sing तस्याः - - - Examples
    अहम् Gen;Sing - - मम - Examples
    अहम् Nom;Sing - - अहम् - Examples
    अहम् Ins;Plur - - अस्माभिः - Examples
    अहम् Abl;Plur - - अस्मत् - Examples
    अहम् - - अस्मत् - Examples
    अहम् Ins;Sing - - मया - Examples
    अहम् Ins - - मया - Examples
    अहम् Gen;Plur - - अस्माकम् - Examples
    यद् Fem;Nom;Sing या - - - Examples
    यद् Masc;Nom;Sing यः - - - Examples
    यद् Acc;Masc;Sing यं - - - Examples
    यद् Gen;Neut;Sing यस्य - - - Examples
    यद् Neut;Nom;Sing यत् - - - Examples
    यद् Gen;Masc;Sing यस्य - - - Examples
    यद् Ins;Masc;Sing येन - - - Examples
    एतद् Acc;Neut;Sing एतत् - - - Examples
    एतद् Neut;Nom;Sing एतद् - - - Examples
    एतद् Masc;Nom;Plur एते - - - Examples
    एतद् Acc;Masc;Plur एतान् - - - Examples
    एतद् Gen;Neut;Plur एतेषां - - - Examples
    एतद् Gen;Masc;Plur एतेषाम् - - - Examples
    त्वद् Acc;Sing - - - त्वाम् Examples
    त्वद् Gen;Sing - - - तव Examples
    त्वद् त्वत् - - त्वत् Examples
    त्वद् Loc;Sing - - - त्वयि Examples
    त्वद् Dat;Sing - - - ते Examples
    त्वद् Nom;Sing - - - त्वम् Examples
    त्वद् Nom;Plur - - - यूयम् Examples
    किम् Neut;Nom;Sing किम् - - - Examples
    किम् Masc;Nom;Sing को - - - Examples
    किम् Acc;Neut;Sing किम् - - - Examples
    किम् Acc;Masc;Sing कम् - - - Examples
    भवत् Ins;Masc;Plur - भवद्भिः - - Examples
    भवत् Masc;Nom;Sing - भवान् - - Examples
    भवत् Acc;Masc;Sing - भवन्तम् - - Examples
    भवत् - भवत् - - Examples
    भवत् Gen;Sing - भवतः - - Examples
    अस्मद् Gen;Sing - - मम - Examples
    अस्मद् - - मत् - Examples
    अस्मद् Nom;Sing - - अहम् - Examples
    अस्मद् Dual;Gen - - आवयोः - Examples
    इदम् Neut;Nom;Sing इदम् - - - Examples
    इदम् Masc;Nom;Sing अयम् - - - Examples
    इदम् Fem;Loc;Sing अस्याम् - - - Examples
    इदम् Acc;Neut;Sing इदम् - - - Examples
    इदम् Acc;Masc;Sing इमम् - - - Examples
    अदस् Masc;Nom;Sing असौ - - - Examples
    युष्मद् Dat;Plur - - - वः Examples
    युष्मद् Gen;Sing - - - तव Examples
    Neut;Nom;Sing किं - - - Examples
    सर्व सर्व - - - Examples
    सर्व Gen;Neut;Plur सर्वेषाम् - - - Examples
    आत्मन् Ins;Sing आत्मना - - - Examples
    आत्मन् Acc;Sing आत्मानः - - - Examples
    एन Acc;Masc;Sing - एनम् - - Examples
    एन Acc;Fem;Sing - एनाम् - - Examples
    स्व Acc;Masc;Sing स्वाः - - - Examples
    किम्-चिद् Neut;Nom;Sing किंचिद् - - - Examples
    भव Masc;Nom;Sing - - - भवाम् Examples