• Back to syntactic page
  • Examples of determiner words for each Number value :

    For detailed definition of what a determiner means, check here .

    The word types shown below are sorted by token frequency and further grouped by lemma.

    Lemma Morphosyntactic
    Attributes
    Number
    Sing NA Plur
    तद् 3;Neut;Nom तत् - - Examples
    तद् Masc;Nom - ते Examples
    तद् 3;Fem;Ins तया - - Examples
    तद् Acc;Masc तम् - तान् Examples
    तद् Neut;Nom तत् - - Examples
    तद् Acc;Fem तां - - Examples
    तद् - तद् - Examples
    तद् Acc;Neut तत् - - Examples
    तद् 3;Acc;Neut तत् - - Examples
    तद् Ins;Neut तेन - - Examples
    तद् Fem;Ins तया - - Examples
    तद् 3;Gen;Masc तस्य - - Examples
    तद् Gen;Masc तस्य - - Examples
    तद् Fem;Loc तस्याम् - - Examples
    तद् Ins;Masc तेन - - Examples
    तद् Abl;Masc तस्मात् - - Examples
    इदम् Masc;Nom अयम् - - Examples
    इदम् Acc;Neut इदम् - - Examples
    इदम् Neut;Nom इदम् - - Examples
    इदम् Gen;Masc अस्य - - Examples
    इदम् Ins;Masc अनेन - - Examples
    किम् Masc;Nom कः - - Examples
    किम् Ins;Masc केनापि - - Examples
    किम् Neut;Nom किं - - Examples
    किम् Acc;Neut किम् - - Examples
    एतद् Masc;Nom एष - एते Examples
    एतद् Neut;Nom एतत् - - Examples
    एतद् Loc;Neut एतस्मिन् - - Examples
    एतद् Fem;Nom एषा - - Examples
    यद् Masc;Nom - - ये Examples
    यद् Loc;Masc यस्मिन् - - Examples
    यद् Ins;Masc येन - - Examples
    यद् Abl;Masc यस्मात् - - Examples
    यद् Acc;Neut यत् - - Examples
    किम्-चिद् - किंचिद् - Examples
    किम्-चिद् Neut;Nom किंचिद् - - Examples
    किम्-चिद् Loc;Masc कस्मिंश्चित् - - Examples
    किम्-चिद् Loc;Neut कस्मिंश्चिद् - - Examples
    सर्व - सर्व - Examples
    सर्व Masc;Nom - - सर्वे Examples
    सर्व Acc;Neut सर्वम् - - Examples
    अदस् Masc;Nom असौ - - Examples
    अदस् Fem;Nom असौ - - Examples
    एन 3;Acc;Masc एनम् - - Examples
    स्व - स्व - Examples
    कियत् Acc;Masc कियन्तम् - - Examples
    कति Ins - - कतिभिः Examples