Examples of different relations observed in sa_ufal
Click on each relation to check out examples constructions!
Relation | Example Words In this Relation |
---|---|
modifer (mod) | महिलारोप्यं -- नाम नाम -- नगरम् त्रयः -- पुत्राः आहूय -- प्रोवाच अपि -- वरम् |
root (root) | |
punctuation (punct) | । -- अस्ति । -- भवति । -- प्रोवाच । -- करिष्यामि । -- स्यात् |
subject (subj) | सः -- अब्रवीत् करटकः -- आह नगरम् -- अस्ति राजा -- प्रोवाच अहम् -- करोमि |
object (comp:obj) | तत् -- श्रुत्वा उपकारम् -- करणात् सारम् -- समालोक्य शास्त्रम् -- चकार सचिवान् -- आहूय |
underspecified dependency (udep) | तन्त्रैः -- चकार शास्त्र -- विमुखान् शास्त्र -- विमुखा अजात -- वरम् यतः -- दुःखाय |
conjunct (conj) | वरम् -- वरं गणपति -- शारदा रुद्रः -- ब्रह्मा कुमारो -- रुद्रः हरि -- कुमारो |
determiner (det) | तत् -- अर्थम् इदम् -- विष्णुशर्मा एतत् -- शास्त्रम् तान् -- शास्त्र स -- राजा |
possessive modifer (mod@poss) | तव -- पुत्रान् तस्य -- पुत्राः मम -- पुत्राः एतेषां -- बुद्धि मद् -- दत्तां |
passive nominal subject (subj@pass) | एतद् -- ज्ञातम् साधु -- उच्यते इदम् -- उच्यते किम् -- क्रियते उपायः -- अनुष्ठीयताम् |
coordinating conjunction (cc) | च -- उक्तं च -- तथा च -- वर्गे च -- विदुषे च -- अनन्तशक्तिश् |
predicative complements (comp:pred) | चाणक्याय -- अस्तु जनपदे -- अस्ति विमुखान् -- समालोक्य विद्वान् -- अस्ति अत्र -- अस्ति |
oblique complements (comp:obl@agent) | भवद्भिः -- ज्ञातम् जम्बुकेन -- विनाशितः अस्माभिः -- संस्कृतः पुत्रेण -- आरब्धम् बुधैः -- इष्यन्ते |
subject (subj@cop) | अर्थाः -- यस्या तत् -- अनुश्रूयते अर्थः -- कः शास्त्रम् -- अनन्त आयुः -- स्वल्पं |
vocative (vocative) | भोः -- ज्ञातम् देव -- श्रूयते भोः -- कुरु देव -- श्रूयताम् करटक -- प्रवृत्तः |
oblique (comp:obl) | वः -- वह तस्मै -- समर्पय त्वाम् -- नियोजयिष्यामि तस्मै -- परां तस्मै -- समुत्पन्ना |
parataxis (parataxis) | कथामुखम् -- पञ्चतन्त्रम् वरं -- वरं अनुष्ठीयताम् -- यान्ति ग्राह्यम् -- अनन्त प्रहृष्टो -- श्रुत्वा |
modifer (mod@emph) | अपि -- अनुष्ठीयताम् अपि -- द्विषतानम् न -- आत्मना न -- परेण न -- वर्गे |
modifer of relative clause (mod@relcl) | दुःखाय -- सुतौ ददाति -- धेन्वा अस्ति -- पुत्रेण अस्ति -- स अनुभविष्यसि -- उपायम् |
orphan (orphan) | ततो -- धर्मशास्त्राणि हंसैः -- क्षीरम् इव -- क्षीरम् मध्यात् -- क्षीरम् अर्थेन -- प्रयोजनम् |
appositional modifier (appos) | मन्वादीनि -- धर्मशास्त्राणि चाणक्यादीनि -- अर्थशास्त्राणि वात्स्यायनादीनि -- कामशास्त्राणि पञ्चतन्त्राणि -- मित्रभेद भिक्षया -- उपायैः |
flat multiword expression (flat) | गुरुभ्यः -- शारदा पिङ्गलकः -- स्वामी मित्रे -- त्वयि |
object (comp:obj@x) | क्रीडितुम् -- आरब्धम् अनुएष्टुम् -- आरब्धम् |
auxiliary (comp:aux) | चिन्तितः -- अस्ति उक्तः -- भवति |
discourse element (discourse) | ओं -- नमः |
modifer (mod@gov) | पञ्चशती -- पण्डितानां |
unk (unk) | षड्दर्शनान् -- विदधासि |